Declension table of ?dādū

Deva

MasculineSingularDualPlural
Nominativedādūḥ dādvā dādvaḥ
Vocativedādu dādvā dādvaḥ
Accusativedādvam dādvā dādvaḥ
Instrumentaldādvā dādūbhyām dādūbhiḥ
Dativedādve dādūbhyām dādūbhyaḥ
Ablativedādvaḥ dādūbhyām dādūbhyaḥ
Genitivedādvaḥ dādvoḥ dādūnām
Locativedādvi dādvoḥ dādūṣu

Compound dādū -

Adverb -dādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria