Declension table of ?dādhikra

Deva

NeuterSingularDualPlural
Nominativedādhikram dādhikre dādhikrāṇi
Vocativedādhikra dādhikre dādhikrāṇi
Accusativedādhikram dādhikre dādhikrāṇi
Instrumentaldādhikreṇa dādhikrābhyām dādhikraiḥ
Dativedādhikrāya dādhikrābhyām dādhikrebhyaḥ
Ablativedādhikrāt dādhikrābhyām dādhikrebhyaḥ
Genitivedādhikrasya dādhikrayoḥ dādhikrāṇām
Locativedādhikre dādhikrayoḥ dādhikreṣu

Compound dādhikra -

Adverb -dādhikram -dādhikrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria