Declension table of ?dādhṛṣi

Deva

NeuterSingularDualPlural
Nominativedādhṛṣi dādhṛṣiṇī dādhṛṣīṇi
Vocativedādhṛṣi dādhṛṣiṇī dādhṛṣīṇi
Accusativedādhṛṣi dādhṛṣiṇī dādhṛṣīṇi
Instrumentaldādhṛṣiṇā dādhṛṣibhyām dādhṛṣibhiḥ
Dativedādhṛṣiṇe dādhṛṣibhyām dādhṛṣibhyaḥ
Ablativedādhṛṣiṇaḥ dādhṛṣibhyām dādhṛṣibhyaḥ
Genitivedādhṛṣiṇaḥ dādhṛṣiṇoḥ dādhṛṣīṇām
Locativedādhṛṣiṇi dādhṛṣiṇoḥ dādhṛṣiṣu

Compound dādhṛṣi -

Adverb -dādhṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria