Declension table of ?dādadā

Deva

FeminineSingularDualPlural
Nominativedādadā dādade dādadāḥ
Vocativedādade dādade dādadāḥ
Accusativedādadām dādade dādadāḥ
Instrumentaldādadayā dādadābhyām dādadābhiḥ
Dativedādadāyai dādadābhyām dādadābhyaḥ
Ablativedādadāyāḥ dādadābhyām dādadābhyaḥ
Genitivedādadāyāḥ dādadayoḥ dādadānām
Locativedādadāyām dādadayoḥ dādadāsu

Adverb -dādadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria