Declension table of ?dābhya

Deva

NeuterSingularDualPlural
Nominativedābhyam dābhye dābhyāni
Vocativedābhya dābhye dābhyāni
Accusativedābhyam dābhye dābhyāni
Instrumentaldābhyena dābhyābhyām dābhyaiḥ
Dativedābhyāya dābhyābhyām dābhyebhyaḥ
Ablativedābhyāt dābhyābhyām dābhyebhyaḥ
Genitivedābhyasya dābhyayoḥ dābhyānām
Locativedābhye dābhyayoḥ dābhyeṣu

Compound dābhya -

Adverb -dābhyam -dābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria