Declension table of ?dāṇḍapātā

Deva

FeminineSingularDualPlural
Nominativedāṇḍapātā dāṇḍapāte dāṇḍapātāḥ
Vocativedāṇḍapāte dāṇḍapāte dāṇḍapātāḥ
Accusativedāṇḍapātām dāṇḍapāte dāṇḍapātāḥ
Instrumentaldāṇḍapātayā dāṇḍapātābhyām dāṇḍapātābhiḥ
Dativedāṇḍapātāyai dāṇḍapātābhyām dāṇḍapātābhyaḥ
Ablativedāṇḍapātāyāḥ dāṇḍapātābhyām dāṇḍapātābhyaḥ
Genitivedāṇḍapātāyāḥ dāṇḍapātayoḥ dāṇḍapātānām
Locativedāṇḍapātāyām dāṇḍapātayoḥ dāṇḍapātāsu

Adverb -dāṇḍapātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria