Declension table of ?dāṇḍamāthikī

Deva

FeminineSingularDualPlural
Nominativedāṇḍamāthikī dāṇḍamāthikyau dāṇḍamāthikyaḥ
Vocativedāṇḍamāthiki dāṇḍamāthikyau dāṇḍamāthikyaḥ
Accusativedāṇḍamāthikīm dāṇḍamāthikyau dāṇḍamāthikīḥ
Instrumentaldāṇḍamāthikyā dāṇḍamāthikībhyām dāṇḍamāthikībhiḥ
Dativedāṇḍamāthikyai dāṇḍamāthikībhyām dāṇḍamāthikībhyaḥ
Ablativedāṇḍamāthikyāḥ dāṇḍamāthikībhyām dāṇḍamāthikībhyaḥ
Genitivedāṇḍamāthikyāḥ dāṇḍamāthikyoḥ dāṇḍamāthikīnām
Locativedāṇḍamāthikyām dāṇḍamāthikyoḥ dāṇḍamāthikīṣu

Compound dāṇḍamāthiki - dāṇḍamāthikī -

Adverb -dāṇḍamāthiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria