Declension table of ?dāṇḍamāthika

Deva

NeuterSingularDualPlural
Nominativedāṇḍamāthikam dāṇḍamāthike dāṇḍamāthikāni
Vocativedāṇḍamāthika dāṇḍamāthike dāṇḍamāthikāni
Accusativedāṇḍamāthikam dāṇḍamāthike dāṇḍamāthikāni
Instrumentaldāṇḍamāthikena dāṇḍamāthikābhyām dāṇḍamāthikaiḥ
Dativedāṇḍamāthikāya dāṇḍamāthikābhyām dāṇḍamāthikebhyaḥ
Ablativedāṇḍamāthikāt dāṇḍamāthikābhyām dāṇḍamāthikebhyaḥ
Genitivedāṇḍamāthikasya dāṇḍamāthikayoḥ dāṇḍamāthikānām
Locativedāṇḍamāthike dāṇḍamāthikayoḥ dāṇḍamāthikeṣu

Compound dāṇḍamāthika -

Adverb -dāṇḍamāthikam -dāṇḍamāthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria