Declension table of ?dāṇḍamāthika

Deva

MasculineSingularDualPlural
Nominativedāṇḍamāthikaḥ dāṇḍamāthikau dāṇḍamāthikāḥ
Vocativedāṇḍamāthika dāṇḍamāthikau dāṇḍamāthikāḥ
Accusativedāṇḍamāthikam dāṇḍamāthikau dāṇḍamāthikān
Instrumentaldāṇḍamāthikena dāṇḍamāthikābhyām dāṇḍamāthikaiḥ dāṇḍamāthikebhiḥ
Dativedāṇḍamāthikāya dāṇḍamāthikābhyām dāṇḍamāthikebhyaḥ
Ablativedāṇḍamāthikāt dāṇḍamāthikābhyām dāṇḍamāthikebhyaḥ
Genitivedāṇḍamāthikasya dāṇḍamāthikayoḥ dāṇḍamāthikānām
Locativedāṇḍamāthike dāṇḍamāthikayoḥ dāṇḍamāthikeṣu

Compound dāṇḍamāthika -

Adverb -dāṇḍamāthikam -dāṇḍamāthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria