Declension table of ?dāṇḍakīya

Deva

MasculineSingularDualPlural
Nominativedāṇḍakīyaḥ dāṇḍakīyau dāṇḍakīyāḥ
Vocativedāṇḍakīya dāṇḍakīyau dāṇḍakīyāḥ
Accusativedāṇḍakīyam dāṇḍakīyau dāṇḍakīyān
Instrumentaldāṇḍakīyena dāṇḍakīyābhyām dāṇḍakīyaiḥ dāṇḍakīyebhiḥ
Dativedāṇḍakīyāya dāṇḍakīyābhyām dāṇḍakīyebhyaḥ
Ablativedāṇḍakīyāt dāṇḍakīyābhyām dāṇḍakīyebhyaḥ
Genitivedāṇḍakīyasya dāṇḍakīyayoḥ dāṇḍakīyānām
Locativedāṇḍakīye dāṇḍakīyayoḥ dāṇḍakīyeṣu

Compound dāṇḍakīya -

Adverb -dāṇḍakīyam -dāṇḍakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria