Declension table of ?dāṇḍagrāhika

Deva

MasculineSingularDualPlural
Nominativedāṇḍagrāhikaḥ dāṇḍagrāhikau dāṇḍagrāhikāḥ
Vocativedāṇḍagrāhika dāṇḍagrāhikau dāṇḍagrāhikāḥ
Accusativedāṇḍagrāhikam dāṇḍagrāhikau dāṇḍagrāhikān
Instrumentaldāṇḍagrāhikeṇa dāṇḍagrāhikābhyām dāṇḍagrāhikaiḥ dāṇḍagrāhikebhiḥ
Dativedāṇḍagrāhikāya dāṇḍagrāhikābhyām dāṇḍagrāhikebhyaḥ
Ablativedāṇḍagrāhikāt dāṇḍagrāhikābhyām dāṇḍagrāhikebhyaḥ
Genitivedāṇḍagrāhikasya dāṇḍagrāhikayoḥ dāṇḍagrāhikāṇām
Locativedāṇḍagrāhike dāṇḍagrāhikayoḥ dāṇḍagrāhikeṣu

Compound dāṇḍagrāhika -

Adverb -dāṇḍagrāhikam -dāṇḍagrāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria