Declension table of ?dāṇḍāyana

Deva

MasculineSingularDualPlural
Nominativedāṇḍāyanaḥ dāṇḍāyanau dāṇḍāyanāḥ
Vocativedāṇḍāyana dāṇḍāyanau dāṇḍāyanāḥ
Accusativedāṇḍāyanam dāṇḍāyanau dāṇḍāyanān
Instrumentaldāṇḍāyanena dāṇḍāyanābhyām dāṇḍāyanaiḥ dāṇḍāyanebhiḥ
Dativedāṇḍāyanāya dāṇḍāyanābhyām dāṇḍāyanebhyaḥ
Ablativedāṇḍāyanāt dāṇḍāyanābhyām dāṇḍāyanebhyaḥ
Genitivedāṇḍāyanasya dāṇḍāyanayoḥ dāṇḍāyanānām
Locativedāṇḍāyane dāṇḍāyanayoḥ dāṇḍāyaneṣu

Compound dāṇḍāyana -

Adverb -dāṇḍāyanam -dāṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria