Declension table of ?dāṇḍa

Deva

NeuterSingularDualPlural
Nominativedāṇḍam dāṇḍe dāṇḍāni
Vocativedāṇḍa dāṇḍe dāṇḍāni
Accusativedāṇḍam dāṇḍe dāṇḍāni
Instrumentaldāṇḍena dāṇḍābhyām dāṇḍaiḥ
Dativedāṇḍāya dāṇḍābhyām dāṇḍebhyaḥ
Ablativedāṇḍāt dāṇḍābhyām dāṇḍebhyaḥ
Genitivedāṇḍasya dāṇḍayoḥ dāṇḍānām
Locativedāṇḍe dāṇḍayoḥ dāṇḍeṣu

Compound dāṇḍa -

Adverb -dāṇḍam -dāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria