Declension table of ?dāṇḍa

Deva

MasculineSingularDualPlural
Nominativedāṇḍaḥ dāṇḍau dāṇḍāḥ
Vocativedāṇḍa dāṇḍau dāṇḍāḥ
Accusativedāṇḍam dāṇḍau dāṇḍān
Instrumentaldāṇḍena dāṇḍābhyām dāṇḍaiḥ dāṇḍebhiḥ
Dativedāṇḍāya dāṇḍābhyām dāṇḍebhyaḥ
Ablativedāṇḍāt dāṇḍābhyām dāṇḍebhyaḥ
Genitivedāṇḍasya dāṇḍayoḥ dāṇḍānām
Locativedāṇḍe dāṇḍayoḥ dāṇḍeṣu

Compound dāṇḍa -

Adverb -dāṇḍam -dāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria