Declension table of ?dāḍimapuṣpa

Deva

NeuterSingularDualPlural
Nominativedāḍimapuṣpam dāḍimapuṣpe dāḍimapuṣpāṇi
Vocativedāḍimapuṣpa dāḍimapuṣpe dāḍimapuṣpāṇi
Accusativedāḍimapuṣpam dāḍimapuṣpe dāḍimapuṣpāṇi
Instrumentaldāḍimapuṣpeṇa dāḍimapuṣpābhyām dāḍimapuṣpaiḥ
Dativedāḍimapuṣpāya dāḍimapuṣpābhyām dāḍimapuṣpebhyaḥ
Ablativedāḍimapuṣpāt dāḍimapuṣpābhyām dāḍimapuṣpebhyaḥ
Genitivedāḍimapuṣpasya dāḍimapuṣpayoḥ dāḍimapuṣpāṇām
Locativedāḍimapuṣpe dāḍimapuṣpayoḥ dāḍimapuṣpeṣu

Compound dāḍimapuṣpa -

Adverb -dāḍimapuṣpam -dāḍimapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria