Declension table of ?dāḍimapriya

Deva

MasculineSingularDualPlural
Nominativedāḍimapriyaḥ dāḍimapriyau dāḍimapriyāḥ
Vocativedāḍimapriya dāḍimapriyau dāḍimapriyāḥ
Accusativedāḍimapriyam dāḍimapriyau dāḍimapriyān
Instrumentaldāḍimapriyeṇa dāḍimapriyābhyām dāḍimapriyaiḥ dāḍimapriyebhiḥ
Dativedāḍimapriyāya dāḍimapriyābhyām dāḍimapriyebhyaḥ
Ablativedāḍimapriyāt dāḍimapriyābhyām dāḍimapriyebhyaḥ
Genitivedāḍimapriyasya dāḍimapriyayoḥ dāḍimapriyāṇām
Locativedāḍimapriye dāḍimapriyayoḥ dāḍimapriyeṣu

Compound dāḍimapriya -

Adverb -dāḍimapriyam -dāḍimapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria