Declension table of ?dāḍī

Deva

FeminineSingularDualPlural
Nominativedāḍī dāḍyau dāḍyaḥ
Vocativedāḍi dāḍyau dāḍyaḥ
Accusativedāḍīm dāḍyau dāḍīḥ
Instrumentaldāḍyā dāḍībhyām dāḍībhiḥ
Dativedāḍyai dāḍībhyām dāḍībhyaḥ
Ablativedāḍyāḥ dāḍībhyām dāḍībhyaḥ
Genitivedāḍyāḥ dāḍyoḥ dāḍīnām
Locativedāḍyām dāḍyoḥ dāḍīṣu

Compound dāḍi - dāḍī -

Adverb -dāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria