Declension table of ?dāḍhā

Deva

FeminineSingularDualPlural
Nominativedāḍhā dāḍhe dāḍhāḥ
Vocativedāḍhe dāḍhe dāḍhāḥ
Accusativedāḍhām dāḍhe dāḍhāḥ
Instrumentaldāḍhayā dāḍhābhyām dāḍhābhiḥ
Dativedāḍhāyai dāḍhābhyām dāḍhābhyaḥ
Ablativedāḍhāyāḥ dāḍhābhyām dāḍhābhyaḥ
Genitivedāḍhāyāḥ dāḍhayoḥ dāḍhānām
Locativedāḍhāyām dāḍhayoḥ dāḍhāsu

Adverb -dāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria