Declension table of ?daṣṭamātrā

Deva

FeminineSingularDualPlural
Nominativedaṣṭamātrā daṣṭamātre daṣṭamātrāḥ
Vocativedaṣṭamātre daṣṭamātre daṣṭamātrāḥ
Accusativedaṣṭamātrām daṣṭamātre daṣṭamātrāḥ
Instrumentaldaṣṭamātrayā daṣṭamātrābhyām daṣṭamātrābhiḥ
Dativedaṣṭamātrāyai daṣṭamātrābhyām daṣṭamātrābhyaḥ
Ablativedaṣṭamātrāyāḥ daṣṭamātrābhyām daṣṭamātrābhyaḥ
Genitivedaṣṭamātrāyāḥ daṣṭamātrayoḥ daṣṭamātrāṇām
Locativedaṣṭamātrāyām daṣṭamātrayoḥ daṣṭamātrāsu

Adverb -daṣṭamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria