Declension table of ?dṛśyaśravyatva

Deva

NeuterSingularDualPlural
Nominativedṛśyaśravyatvam dṛśyaśravyatve dṛśyaśravyatvāni
Vocativedṛśyaśravyatva dṛśyaśravyatve dṛśyaśravyatvāni
Accusativedṛśyaśravyatvam dṛśyaśravyatve dṛśyaśravyatvāni
Instrumentaldṛśyaśravyatvena dṛśyaśravyatvābhyām dṛśyaśravyatvaiḥ
Dativedṛśyaśravyatvāya dṛśyaśravyatvābhyām dṛśyaśravyatvebhyaḥ
Ablativedṛśyaśravyatvāt dṛśyaśravyatvābhyām dṛśyaśravyatvebhyaḥ
Genitivedṛśyaśravyatvasya dṛśyaśravyatvayoḥ dṛśyaśravyatvānām
Locativedṛśyaśravyatve dṛśyaśravyatvayoḥ dṛśyaśravyatveṣu

Compound dṛśyaśravyatva -

Adverb -dṛśyaśravyatvam -dṛśyaśravyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria