Declension table of ?dṛśyatva

Deva

NeuterSingularDualPlural
Nominativedṛśyatvam dṛśyatve dṛśyatvāni
Vocativedṛśyatva dṛśyatve dṛśyatvāni
Accusativedṛśyatvam dṛśyatve dṛśyatvāni
Instrumentaldṛśyatvena dṛśyatvābhyām dṛśyatvaiḥ
Dativedṛśyatvāya dṛśyatvābhyām dṛśyatvebhyaḥ
Ablativedṛśyatvāt dṛśyatvābhyām dṛśyatvebhyaḥ
Genitivedṛśyatvasya dṛśyatvayoḥ dṛśyatvānām
Locativedṛśyatve dṛśyatvayoḥ dṛśyatveṣu

Compound dṛśyatva -

Adverb -dṛśyatvam -dṛśyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria