Declension table of ?dṛśimat

Deva

MasculineSingularDualPlural
Nominativedṛśimān dṛśimantau dṛśimantaḥ
Vocativedṛśiman dṛśimantau dṛśimantaḥ
Accusativedṛśimantam dṛśimantau dṛśimataḥ
Instrumentaldṛśimatā dṛśimadbhyām dṛśimadbhiḥ
Dativedṛśimate dṛśimadbhyām dṛśimadbhyaḥ
Ablativedṛśimataḥ dṛśimadbhyām dṛśimadbhyaḥ
Genitivedṛśimataḥ dṛśimatoḥ dṛśimatām
Locativedṛśimati dṛśimatoḥ dṛśimatsu

Compound dṛśimat -

Adverb -dṛśimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria