Declension table of ?dṛśenya

Deva

MasculineSingularDualPlural
Nominativedṛśenyaḥ dṛśenyau dṛśenyāḥ
Vocativedṛśenya dṛśenyau dṛśenyāḥ
Accusativedṛśenyam dṛśenyau dṛśenyān
Instrumentaldṛśenyena dṛśenyābhyām dṛśenyaiḥ dṛśenyebhiḥ
Dativedṛśenyāya dṛśenyābhyām dṛśenyebhyaḥ
Ablativedṛśenyāt dṛśenyābhyām dṛśenyebhyaḥ
Genitivedṛśenyasya dṛśenyayoḥ dṛśenyānām
Locativedṛśenye dṛśenyayoḥ dṛśenyeṣu

Compound dṛśenya -

Adverb -dṛśenyam -dṛśenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria