Declension table of ?dṛkśruti

Deva

MasculineSingularDualPlural
Nominativedṛkśrutiḥ dṛkśrutī dṛkśrutayaḥ
Vocativedṛkśrute dṛkśrutī dṛkśrutayaḥ
Accusativedṛkśrutim dṛkśrutī dṛkśrutīn
Instrumentaldṛkśrutinā dṛkśrutibhyām dṛkśrutibhiḥ
Dativedṛkśrutaye dṛkśrutibhyām dṛkśrutibhyaḥ
Ablativedṛkśruteḥ dṛkśrutibhyām dṛkśrutibhyaḥ
Genitivedṛkśruteḥ dṛkśrutyoḥ dṛkśrutīnām
Locativedṛkśrutau dṛkśrutyoḥ dṛkśrutiṣu

Compound dṛkśruti -

Adverb -dṛkśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria