Declension table of ?dṛkkṣepa

Deva

MasculineSingularDualPlural
Nominativedṛkkṣepaḥ dṛkkṣepau dṛkkṣepāḥ
Vocativedṛkkṣepa dṛkkṣepau dṛkkṣepāḥ
Accusativedṛkkṣepam dṛkkṣepau dṛkkṣepān
Instrumentaldṛkkṣepeṇa dṛkkṣepābhyām dṛkkṣepaiḥ dṛkkṣepebhiḥ
Dativedṛkkṣepāya dṛkkṣepābhyām dṛkkṣepebhyaḥ
Ablativedṛkkṣepāt dṛkkṣepābhyām dṛkkṣepebhyaḥ
Genitivedṛkkṣepasya dṛkkṣepayoḥ dṛkkṣepāṇām
Locativedṛkkṣepe dṛkkṣepayoḥ dṛkkṣepeṣu

Compound dṛkkṣepa -

Adverb -dṛkkṣepam -dṛkkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria