Declension table of ?dṛkṣī

Deva

FeminineSingularDualPlural
Nominativedṛkṣī dṛkṣyau dṛkṣyaḥ
Vocativedṛkṣi dṛkṣyau dṛkṣyaḥ
Accusativedṛkṣīm dṛkṣyau dṛkṣīḥ
Instrumentaldṛkṣyā dṛkṣībhyām dṛkṣībhiḥ
Dativedṛkṣyai dṛkṣībhyām dṛkṣībhyaḥ
Ablativedṛkṣyāḥ dṛkṣībhyām dṛkṣībhyaḥ
Genitivedṛkṣyāḥ dṛkṣyoḥ dṛkṣīṇām
Locativedṛkṣyām dṛkṣyoḥ dṛkṣīṣu

Compound dṛkṣi - dṛkṣī -

Adverb -dṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria