Declension table of ?dṛkṣa

Deva

MasculineSingularDualPlural
Nominativedṛkṣaḥ dṛkṣau dṛkṣāḥ
Vocativedṛkṣa dṛkṣau dṛkṣāḥ
Accusativedṛkṣam dṛkṣau dṛkṣān
Instrumentaldṛkṣeṇa dṛkṣābhyām dṛkṣaiḥ dṛkṣebhiḥ
Dativedṛkṣāya dṛkṣābhyām dṛkṣebhyaḥ
Ablativedṛkṣāt dṛkṣābhyām dṛkṣebhyaḥ
Genitivedṛkṣasya dṛkṣayoḥ dṛkṣāṇām
Locativedṛkṣe dṛkṣayoḥ dṛkṣeṣu

Compound dṛkṣa -

Adverb -dṛkṣam -dṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria