Declension table of ?dṛgviṣā

Deva

FeminineSingularDualPlural
Nominativedṛgviṣā dṛgviṣe dṛgviṣāḥ
Vocativedṛgviṣe dṛgviṣe dṛgviṣāḥ
Accusativedṛgviṣām dṛgviṣe dṛgviṣāḥ
Instrumentaldṛgviṣayā dṛgviṣābhyām dṛgviṣābhiḥ
Dativedṛgviṣāyai dṛgviṣābhyām dṛgviṣābhyaḥ
Ablativedṛgviṣāyāḥ dṛgviṣābhyām dṛgviṣābhyaḥ
Genitivedṛgviṣāyāḥ dṛgviṣayoḥ dṛgviṣāṇām
Locativedṛgviṣāyām dṛgviṣayoḥ dṛgviṣāsu

Adverb -dṛgviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria