Declension table of ?dṛgrudhā

Deva

FeminineSingularDualPlural
Nominativedṛgrudhā dṛgrudhe dṛgrudhāḥ
Vocativedṛgrudhe dṛgrudhe dṛgrudhāḥ
Accusativedṛgrudhām dṛgrudhe dṛgrudhāḥ
Instrumentaldṛgrudhayā dṛgrudhābhyām dṛgrudhābhiḥ
Dativedṛgrudhāyai dṛgrudhābhyām dṛgrudhābhyaḥ
Ablativedṛgrudhāyāḥ dṛgrudhābhyām dṛgrudhābhyaḥ
Genitivedṛgrudhāyāḥ dṛgrudhayoḥ dṛgrudhānām
Locativedṛgrudhāyām dṛgrudhayoḥ dṛgrudhāsu

Adverb -dṛgrudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria