Declension table of ?dṛggatijyā

Deva

FeminineSingularDualPlural
Nominativedṛggatijyā dṛggatijye dṛggatijyāḥ
Vocativedṛggatijye dṛggatijye dṛggatijyāḥ
Accusativedṛggatijyām dṛggatijye dṛggatijyāḥ
Instrumentaldṛggatijyayā dṛggatijyābhyām dṛggatijyābhiḥ
Dativedṛggatijyāyai dṛggatijyābhyām dṛggatijyābhyaḥ
Ablativedṛggatijyāyāḥ dṛggatijyābhyām dṛggatijyābhyaḥ
Genitivedṛggatijyāyāḥ dṛggatijyayoḥ dṛggatijyānām
Locativedṛggatijyāyām dṛggatijyayoḥ dṛggatijyāsu

Adverb -dṛggatijyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria