Declension table of ?dṛggati

Deva

FeminineSingularDualPlural
Nominativedṛggatiḥ dṛggatī dṛggatayaḥ
Vocativedṛggate dṛggatī dṛggatayaḥ
Accusativedṛggatim dṛggatī dṛggatīḥ
Instrumentaldṛggatyā dṛggatibhyām dṛggatibhiḥ
Dativedṛggatyai dṛggataye dṛggatibhyām dṛggatibhyaḥ
Ablativedṛggatyāḥ dṛggateḥ dṛggatibhyām dṛggatibhyaḥ
Genitivedṛggatyāḥ dṛggateḥ dṛggatyoḥ dṛggatīnām
Locativedṛggatyām dṛggatau dṛggatyoḥ dṛggatiṣu

Compound dṛggati -

Adverb -dṛggati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria