Declension table of ?dṛgdṛśyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedṛgdṛśyaprakaraṇam dṛgdṛśyaprakaraṇe dṛgdṛśyaprakaraṇāni
Vocativedṛgdṛśyaprakaraṇa dṛgdṛśyaprakaraṇe dṛgdṛśyaprakaraṇāni
Accusativedṛgdṛśyaprakaraṇam dṛgdṛśyaprakaraṇe dṛgdṛśyaprakaraṇāni
Instrumentaldṛgdṛśyaprakaraṇena dṛgdṛśyaprakaraṇābhyām dṛgdṛśyaprakaraṇaiḥ
Dativedṛgdṛśyaprakaraṇāya dṛgdṛśyaprakaraṇābhyām dṛgdṛśyaprakaraṇebhyaḥ
Ablativedṛgdṛśyaprakaraṇāt dṛgdṛśyaprakaraṇābhyām dṛgdṛśyaprakaraṇebhyaḥ
Genitivedṛgdṛśyaprakaraṇasya dṛgdṛśyaprakaraṇayoḥ dṛgdṛśyaprakaraṇānām
Locativedṛgdṛśyaprakaraṇe dṛgdṛśyaprakaraṇayoḥ dṛgdṛśyaprakaraṇeṣu

Compound dṛgdṛśyaprakaraṇa -

Adverb -dṛgdṛśyaprakaraṇam -dṛgdṛśyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria