Declension table of ?dṛgbhakti

Deva

FeminineSingularDualPlural
Nominativedṛgbhaktiḥ dṛgbhaktī dṛgbhaktayaḥ
Vocativedṛgbhakte dṛgbhaktī dṛgbhaktayaḥ
Accusativedṛgbhaktim dṛgbhaktī dṛgbhaktīḥ
Instrumentaldṛgbhaktyā dṛgbhaktibhyām dṛgbhaktibhiḥ
Dativedṛgbhaktyai dṛgbhaktaye dṛgbhaktibhyām dṛgbhaktibhyaḥ
Ablativedṛgbhaktyāḥ dṛgbhakteḥ dṛgbhaktibhyām dṛgbhaktibhyaḥ
Genitivedṛgbhaktyāḥ dṛgbhakteḥ dṛgbhaktyoḥ dṛgbhaktīnām
Locativedṛgbhaktyām dṛgbhaktau dṛgbhaktyoḥ dṛgbhaktiṣu

Compound dṛgbhakti -

Adverb -dṛgbhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria