Declension table of ?dṛgāyudha

Deva

MasculineSingularDualPlural
Nominativedṛgāyudhaḥ dṛgāyudhau dṛgāyudhāḥ
Vocativedṛgāyudha dṛgāyudhau dṛgāyudhāḥ
Accusativedṛgāyudham dṛgāyudhau dṛgāyudhān
Instrumentaldṛgāyudhena dṛgāyudhābhyām dṛgāyudhaiḥ dṛgāyudhebhiḥ
Dativedṛgāyudhāya dṛgāyudhābhyām dṛgāyudhebhyaḥ
Ablativedṛgāyudhāt dṛgāyudhābhyām dṛgāyudhebhyaḥ
Genitivedṛgāyudhasya dṛgāyudhayoḥ dṛgāyudhānām
Locativedṛgāyudhe dṛgāyudhayoḥ dṛgāyudheṣu

Compound dṛgāyudha -

Adverb -dṛgāyudham -dṛgāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria