Declension table of ?dṛbhīka

Deva

MasculineSingularDualPlural
Nominativedṛbhīkaḥ dṛbhīkau dṛbhīkāḥ
Vocativedṛbhīka dṛbhīkau dṛbhīkāḥ
Accusativedṛbhīkam dṛbhīkau dṛbhīkān
Instrumentaldṛbhīkeṇa dṛbhīkābhyām dṛbhīkaiḥ dṛbhīkebhiḥ
Dativedṛbhīkāya dṛbhīkābhyām dṛbhīkebhyaḥ
Ablativedṛbhīkāt dṛbhīkābhyām dṛbhīkebhyaḥ
Genitivedṛbhīkasya dṛbhīkayoḥ dṛbhīkāṇām
Locativedṛbhīke dṛbhīkayoḥ dṛbhīkeṣu

Compound dṛbhīka -

Adverb -dṛbhīkam -dṛbhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria