Declension table of ?dṛṣada

Deva

NeuterSingularDualPlural
Nominativedṛṣadam dṛṣade dṛṣadāni
Vocativedṛṣada dṛṣade dṛṣadāni
Accusativedṛṣadam dṛṣade dṛṣadāni
Instrumentaldṛṣadena dṛṣadābhyām dṛṣadaiḥ
Dativedṛṣadāya dṛṣadābhyām dṛṣadebhyaḥ
Ablativedṛṣadāt dṛṣadābhyām dṛṣadebhyaḥ
Genitivedṛṣadasya dṛṣadayoḥ dṛṣadānām
Locativedṛṣade dṛṣadayoḥ dṛṣadeṣu

Compound dṛṣada -

Adverb -dṛṣadam -dṛṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria