Declension table of ?dṛṣacchāradā

Deva

FeminineSingularDualPlural
Nominativedṛṣacchāradā dṛṣacchārade dṛṣacchāradāḥ
Vocativedṛṣacchārade dṛṣacchārade dṛṣacchāradāḥ
Accusativedṛṣacchāradām dṛṣacchārade dṛṣacchāradāḥ
Instrumentaldṛṣacchāradayā dṛṣacchāradābhyām dṛṣacchāradābhiḥ
Dativedṛṣacchāradāyai dṛṣacchāradābhyām dṛṣacchāradābhyaḥ
Ablativedṛṣacchāradāyāḥ dṛṣacchāradābhyām dṛṣacchāradābhyaḥ
Genitivedṛṣacchāradāyāḥ dṛṣacchāradayoḥ dṛṣacchāradānām
Locativedṛṣacchāradāyām dṛṣacchāradayoḥ dṛṣacchāradāsu

Adverb -dṛṣacchāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria