Declension table of ?dṛṣṭivikṣepa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭivikṣepaḥ dṛṣṭivikṣepau dṛṣṭivikṣepāḥ
Vocativedṛṣṭivikṣepa dṛṣṭivikṣepau dṛṣṭivikṣepāḥ
Accusativedṛṣṭivikṣepam dṛṣṭivikṣepau dṛṣṭivikṣepān
Instrumentaldṛṣṭivikṣepeṇa dṛṣṭivikṣepābhyām dṛṣṭivikṣepaiḥ dṛṣṭivikṣepebhiḥ
Dativedṛṣṭivikṣepāya dṛṣṭivikṣepābhyām dṛṣṭivikṣepebhyaḥ
Ablativedṛṣṭivikṣepāt dṛṣṭivikṣepābhyām dṛṣṭivikṣepebhyaḥ
Genitivedṛṣṭivikṣepasya dṛṣṭivikṣepayoḥ dṛṣṭivikṣepāṇām
Locativedṛṣṭivikṣepe dṛṣṭivikṣepayoḥ dṛṣṭivikṣepeṣu

Compound dṛṣṭivikṣepa -

Adverb -dṛṣṭivikṣepam -dṛṣṭivikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria