Declension table of dṛṣṭiviṣa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiviṣaḥ dṛṣṭiviṣau dṛṣṭiviṣāḥ
Vocativedṛṣṭiviṣa dṛṣṭiviṣau dṛṣṭiviṣāḥ
Accusativedṛṣṭiviṣam dṛṣṭiviṣau dṛṣṭiviṣān
Instrumentaldṛṣṭiviṣeṇa dṛṣṭiviṣābhyām dṛṣṭiviṣaiḥ dṛṣṭiviṣebhiḥ
Dativedṛṣṭiviṣāya dṛṣṭiviṣābhyām dṛṣṭiviṣebhyaḥ
Ablativedṛṣṭiviṣāt dṛṣṭiviṣābhyām dṛṣṭiviṣebhyaḥ
Genitivedṛṣṭiviṣasya dṛṣṭiviṣayoḥ dṛṣṭiviṣāṇām
Locativedṛṣṭiviṣe dṛṣṭiviṣayoḥ dṛṣṭiviṣeṣu

Compound dṛṣṭiviṣa -

Adverb -dṛṣṭiviṣam -dṛṣṭiviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria