Declension table of ?dṛṣṭiroga

Deva

MasculineSingularDualPlural
Nominativedṛṣṭirogaḥ dṛṣṭirogau dṛṣṭirogāḥ
Vocativedṛṣṭiroga dṛṣṭirogau dṛṣṭirogāḥ
Accusativedṛṣṭirogam dṛṣṭirogau dṛṣṭirogān
Instrumentaldṛṣṭirogeṇa dṛṣṭirogābhyām dṛṣṭirogaiḥ dṛṣṭirogebhiḥ
Dativedṛṣṭirogāya dṛṣṭirogābhyām dṛṣṭirogebhyaḥ
Ablativedṛṣṭirogāt dṛṣṭirogābhyām dṛṣṭirogebhyaḥ
Genitivedṛṣṭirogasya dṛṣṭirogayoḥ dṛṣṭirogāṇām
Locativedṛṣṭiroge dṛṣṭirogayoḥ dṛṣṭirogeṣu

Compound dṛṣṭiroga -

Adverb -dṛṣṭirogam -dṛṣṭirogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria