Declension table of ?dṛṣṭirāga

Deva

MasculineSingularDualPlural
Nominativedṛṣṭirāgaḥ dṛṣṭirāgau dṛṣṭirāgāḥ
Vocativedṛṣṭirāga dṛṣṭirāgau dṛṣṭirāgāḥ
Accusativedṛṣṭirāgam dṛṣṭirāgau dṛṣṭirāgān
Instrumentaldṛṣṭirāgeṇa dṛṣṭirāgābhyām dṛṣṭirāgaiḥ dṛṣṭirāgebhiḥ
Dativedṛṣṭirāgāya dṛṣṭirāgābhyām dṛṣṭirāgebhyaḥ
Ablativedṛṣṭirāgāt dṛṣṭirāgābhyām dṛṣṭirāgebhyaḥ
Genitivedṛṣṭirāgasya dṛṣṭirāgayoḥ dṛṣṭirāgāṇām
Locativedṛṣṭirāge dṛṣṭirāgayoḥ dṛṣṭirāgeṣu

Compound dṛṣṭirāga -

Adverb -dṛṣṭirāgam -dṛṣṭirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria