Declension table of ?dṛṣṭipathin

Deva

MasculineSingularDualPlural
Nominativedṛṣṭipanthāḥ dṛṣṭipanthānau dṛṣṭipanthānaḥ
Vocativedṛṣṭipanthāḥ dṛṣṭipanthānau dṛṣṭipanthānaḥ
Accusativedṛṣṭipanthānam dṛṣṭipanthānau dṛṣṭipathaḥ
Instrumentaldṛṣṭipathā dṛṣṭipathibhyām dṛṣṭipathibhiḥ
Dativedṛṣṭipathe dṛṣṭipathibhyām dṛṣṭipathibhyaḥ
Ablativedṛṣṭipathaḥ dṛṣṭipathibhyām dṛṣṭipathibhyaḥ
Genitivedṛṣṭipathaḥ dṛṣṭipathoḥ dṛṣṭipathām
Locativedṛṣṭipathi dṛṣṭipathoḥ dṛṣṭipathiṣu

Compound dṛṣṭipathi -

Adverb -dṛṣṭipatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria