Declension table of ?dṛṣṭipa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭipam dṛṣṭipe dṛṣṭipāni
Vocativedṛṣṭipa dṛṣṭipe dṛṣṭipāni
Accusativedṛṣṭipam dṛṣṭipe dṛṣṭipāni
Instrumentaldṛṣṭipena dṛṣṭipābhyām dṛṣṭipaiḥ
Dativedṛṣṭipāya dṛṣṭipābhyām dṛṣṭipebhyaḥ
Ablativedṛṣṭipāt dṛṣṭipābhyām dṛṣṭipebhyaḥ
Genitivedṛṣṭipasya dṛṣṭipayoḥ dṛṣṭipānām
Locativedṛṣṭipe dṛṣṭipayoḥ dṛṣṭipeṣu

Compound dṛṣṭipa -

Adverb -dṛṣṭipam -dṛṣṭipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria