Declension table of ?dṛṣṭimaṇḍala

Deva

NeuterSingularDualPlural
Nominativedṛṣṭimaṇḍalam dṛṣṭimaṇḍale dṛṣṭimaṇḍalāni
Vocativedṛṣṭimaṇḍala dṛṣṭimaṇḍale dṛṣṭimaṇḍalāni
Accusativedṛṣṭimaṇḍalam dṛṣṭimaṇḍale dṛṣṭimaṇḍalāni
Instrumentaldṛṣṭimaṇḍalena dṛṣṭimaṇḍalābhyām dṛṣṭimaṇḍalaiḥ
Dativedṛṣṭimaṇḍalāya dṛṣṭimaṇḍalābhyām dṛṣṭimaṇḍalebhyaḥ
Ablativedṛṣṭimaṇḍalāt dṛṣṭimaṇḍalābhyām dṛṣṭimaṇḍalebhyaḥ
Genitivedṛṣṭimaṇḍalasya dṛṣṭimaṇḍalayoḥ dṛṣṭimaṇḍalānām
Locativedṛṣṭimaṇḍale dṛṣṭimaṇḍalayoḥ dṛṣṭimaṇḍaleṣu

Compound dṛṣṭimaṇḍala -

Adverb -dṛṣṭimaṇḍalam -dṛṣṭimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria