Declension table of ?dṛṣṭika

Deva

MasculineSingularDualPlural
Nominativedṛṣṭikaḥ dṛṣṭikau dṛṣṭikāḥ
Vocativedṛṣṭika dṛṣṭikau dṛṣṭikāḥ
Accusativedṛṣṭikam dṛṣṭikau dṛṣṭikān
Instrumentaldṛṣṭikena dṛṣṭikābhyām dṛṣṭikaiḥ dṛṣṭikebhiḥ
Dativedṛṣṭikāya dṛṣṭikābhyām dṛṣṭikebhyaḥ
Ablativedṛṣṭikāt dṛṣṭikābhyām dṛṣṭikebhyaḥ
Genitivedṛṣṭikasya dṛṣṭikayoḥ dṛṣṭikānām
Locativedṛṣṭike dṛṣṭikayoḥ dṛṣṭikeṣu

Compound dṛṣṭika -

Adverb -dṛṣṭikam -dṛṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria