Declension table of ?dṛṣṭaśruta

Deva

NeuterSingularDualPlural
Nominativedṛṣṭaśrutam dṛṣṭaśrute dṛṣṭaśrutāni
Vocativedṛṣṭaśruta dṛṣṭaśrute dṛṣṭaśrutāni
Accusativedṛṣṭaśrutam dṛṣṭaśrute dṛṣṭaśrutāni
Instrumentaldṛṣṭaśrutena dṛṣṭaśrutābhyām dṛṣṭaśrutaiḥ
Dativedṛṣṭaśrutāya dṛṣṭaśrutābhyām dṛṣṭaśrutebhyaḥ
Ablativedṛṣṭaśrutāt dṛṣṭaśrutābhyām dṛṣṭaśrutebhyaḥ
Genitivedṛṣṭaśrutasya dṛṣṭaśrutayoḥ dṛṣṭaśrutānām
Locativedṛṣṭaśrute dṛṣṭaśrutayoḥ dṛṣṭaśruteṣu

Compound dṛṣṭaśruta -

Adverb -dṛṣṭaśrutam -dṛṣṭaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria