Declension table of ?dṛṣṭavyatikarā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭavyatikarā dṛṣṭavyatikare dṛṣṭavyatikarāḥ
Vocativedṛṣṭavyatikare dṛṣṭavyatikare dṛṣṭavyatikarāḥ
Accusativedṛṣṭavyatikarām dṛṣṭavyatikare dṛṣṭavyatikarāḥ
Instrumentaldṛṣṭavyatikarayā dṛṣṭavyatikarābhyām dṛṣṭavyatikarābhiḥ
Dativedṛṣṭavyatikarāyai dṛṣṭavyatikarābhyām dṛṣṭavyatikarābhyaḥ
Ablativedṛṣṭavyatikarāyāḥ dṛṣṭavyatikarābhyām dṛṣṭavyatikarābhyaḥ
Genitivedṛṣṭavyatikarāyāḥ dṛṣṭavyatikarayoḥ dṛṣṭavyatikarāṇām
Locativedṛṣṭavyatikarāyām dṛṣṭavyatikarayoḥ dṛṣṭavyatikarāsu

Adverb -dṛṣṭavyatikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria