Declension table of ?dṛṣṭavīrya

Deva

NeuterSingularDualPlural
Nominativedṛṣṭavīryam dṛṣṭavīrye dṛṣṭavīryāṇi
Vocativedṛṣṭavīrya dṛṣṭavīrye dṛṣṭavīryāṇi
Accusativedṛṣṭavīryam dṛṣṭavīrye dṛṣṭavīryāṇi
Instrumentaldṛṣṭavīryeṇa dṛṣṭavīryābhyām dṛṣṭavīryaiḥ
Dativedṛṣṭavīryāya dṛṣṭavīryābhyām dṛṣṭavīryebhyaḥ
Ablativedṛṣṭavīryāt dṛṣṭavīryābhyām dṛṣṭavīryebhyaḥ
Genitivedṛṣṭavīryasya dṛṣṭavīryayoḥ dṛṣṭavīryāṇām
Locativedṛṣṭavīrye dṛṣṭavīryayoḥ dṛṣṭavīryeṣu

Compound dṛṣṭavīrya -

Adverb -dṛṣṭavīryam -dṛṣṭavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria