Declension table of ?dṛṣṭavīrya

Deva

MasculineSingularDualPlural
Nominativedṛṣṭavīryaḥ dṛṣṭavīryau dṛṣṭavīryāḥ
Vocativedṛṣṭavīrya dṛṣṭavīryau dṛṣṭavīryāḥ
Accusativedṛṣṭavīryam dṛṣṭavīryau dṛṣṭavīryān
Instrumentaldṛṣṭavīryeṇa dṛṣṭavīryābhyām dṛṣṭavīryaiḥ dṛṣṭavīryebhiḥ
Dativedṛṣṭavīryāya dṛṣṭavīryābhyām dṛṣṭavīryebhyaḥ
Ablativedṛṣṭavīryāt dṛṣṭavīryābhyām dṛṣṭavīryebhyaḥ
Genitivedṛṣṭavīryasya dṛṣṭavīryayoḥ dṛṣṭavīryāṇām
Locativedṛṣṭavīrye dṛṣṭavīryayoḥ dṛṣṭavīryeṣu

Compound dṛṣṭavīrya -

Adverb -dṛṣṭavīryam -dṛṣṭavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria