Declension table of ?dṛṣṭasāra

Deva

MasculineSingularDualPlural
Nominativedṛṣṭasāraḥ dṛṣṭasārau dṛṣṭasārāḥ
Vocativedṛṣṭasāra dṛṣṭasārau dṛṣṭasārāḥ
Accusativedṛṣṭasāram dṛṣṭasārau dṛṣṭasārān
Instrumentaldṛṣṭasāreṇa dṛṣṭasārābhyām dṛṣṭasāraiḥ dṛṣṭasārebhiḥ
Dativedṛṣṭasārāya dṛṣṭasārābhyām dṛṣṭasārebhyaḥ
Ablativedṛṣṭasārāt dṛṣṭasārābhyām dṛṣṭasārebhyaḥ
Genitivedṛṣṭasārasya dṛṣṭasārayoḥ dṛṣṭasārāṇām
Locativedṛṣṭasāre dṛṣṭasārayoḥ dṛṣṭasāreṣu

Compound dṛṣṭasāra -

Adverb -dṛṣṭasāram -dṛṣṭasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria